Original

चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी ।इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥ १२ ॥

Segmented

चक्षुषी नासिका-कर्णौ त्वग् जिह्वा इति च पञ्चमी इन्द्रियाणि इन्द्रिय-अर्थानाम् ज्ञानानि कवयो विदुः

Analysis

Word Lemma Parse
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
नासिका नासिका pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=1,n=d
त्वग् त्वच् pos=n,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
पञ्चमी पञ्चम pos=a,g=f,c=1,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
ज्ञानानि ज्ञान pos=n,g=n,c=2,n=p
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit