Original

तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम् ।सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् ॥ ११ ॥

Segmented

तस्य भूमि-मयः देहः श्रोत्रम् आकाश-सम्भवम् सूर्यः चक्षुः असुः वायुः अद्भ्यः तु खलु शोणितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भूमि भूमि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
देहः देह pos=n,g=m,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
आकाश आकाश pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
असुः असु pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अद्भ्यः अप् pos=n,g=n,c=5,n=p
तु तु pos=i
खलु खलु pos=i
शोणितम् शोणित pos=n,g=n,c=1,n=s