Original

अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि ।विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा ॥ १० ॥

Segmented

अभावाद् भावितेषु एव तेभ्यः च प्रभवन्ति अपि विनष्टो ऽपि च तानि एव जन्तुः भवति पञ्चधा

Analysis

Word Lemma Parse
अभावाद् अभाव pos=n,g=m,c=5,n=s
भावितेषु भावय् pos=va,g=n,c=7,n=p,f=part
एव एव pos=i
तेभ्यः तद् pos=n,g=n,c=5,n=p
pos=i
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
अपि अपि pos=i
विनष्टो विनश् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
जन्तुः जन्तु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पञ्चधा पञ्चधा pos=i