Original

अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ।आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ॥ ९ ॥

Segmented

अनुक्रोशाद् अधर्मम् च जयेद् धर्मम् उपेक्षया आयत्या च जयेद् आशाम् अर्थम् सङ्ग-विवर्जनात्

Analysis

Word Lemma Parse
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
जयेद् जि pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपेक्षया उपेक्षा pos=n,g=f,c=3,n=s
आयत्या आयति pos=n,g=f,c=3,n=s
pos=i
जयेद् जि pos=v,p=3,n=s,l=vidhilin
आशाम् आशा pos=n,g=f,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सङ्ग सङ्ग pos=n,comp=y
विवर्जनात् विवर्जन pos=n,g=n,c=5,n=s