Original

उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् ।लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ॥ ८ ॥

Segmented

उपद्रवान् तथा रोगान् हित-जीर्ण-मित-अशनात् लोभम् मोहम् च संतोषाद् विषयान् तत्त्व-दर्शनात्

Analysis

Word Lemma Parse
उपद्रवान् उपद्रव pos=n,g=m,c=2,n=p
तथा तथा pos=i
रोगान् रोग pos=n,g=m,c=2,n=p
हित हित pos=a,comp=y
जीर्ण जृ pos=va,comp=y,f=part
मित मित pos=a,comp=y
अशनात् अशन pos=n,g=n,c=5,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
pos=i
संतोषाद् संतोष pos=n,g=m,c=5,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s