Original

भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत् ।निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥ ७ ॥

Segmented

भ्रमम् प्रमोहम् आवर्तम् अभ्यासाद् विनिवर्तयेत् निद्राम् च प्रतिभाम् च एव ज्ञान-अभ्यासेन तत्त्व-विद्

Analysis

Word Lemma Parse
भ्रमम् भ्रम pos=n,g=m,c=2,n=s
प्रमोहम् प्रमोह pos=n,g=m,c=2,n=s
आवर्तम् आवर्त pos=n,g=m,c=2,n=s
अभ्यासाद् अभ्यास pos=n,g=m,c=5,n=s
विनिवर्तयेत् विनिवर्तय् pos=v,p=3,n=s,l=vidhilin
निद्राम् निद्रा pos=n,g=f,c=2,n=s
pos=i
प्रतिभाम् प्रतिभा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
ज्ञान ज्ञान pos=n,comp=y
अभ्यासेन अभ्यास pos=n,g=m,c=3,n=s
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s