Original

अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् ।इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ ६ ॥

Segmented

अप्रमादाद् भयम् रक्षेत् श्वासम् क्षेत्रज्ञ-शीलनात् इच्छाम् द्वेषम् च कामम् च धैर्येण विनिवर्तयेत्

Analysis

Word Lemma Parse
अप्रमादाद् अप्रमाद pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=2,n=s
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
श्वासम् श्वास pos=n,g=m,c=2,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
शीलनात् शीलन pos=n,g=n,c=5,n=s
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
द्वेषम् द्वेष pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
विनिवर्तयेत् विनिवर्तय् pos=v,p=3,n=s,l=vidhilin