Original

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ।एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ॥ ४ ॥

Segmented

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् एकः पन्था हि मोक्षस्य तत् मे विस्तरतः शृणु

Analysis

Word Lemma Parse
पूर्वे पूर्व pos=n,g=m,c=7,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पश्चिमम् पश्चिम pos=a,g=m,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
हि हि pos=i
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विस्तरतः विस्तर pos=n,g=m,c=5,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot