Original

करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ ।एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् ॥ ३ ॥

Segmented

करणे घटस्य या बुद्धिः घट-उत्पत्तौ न सा अनघ एवम् धर्म-अभ्युपायेषु न अन्यत् धर्मेषु कारणम्

Analysis

Word Lemma Parse
करणे करण pos=n,g=n,c=7,n=s
घटस्य घट pos=n,g=m,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
घट घट pos=n,comp=y
उत्पत्तौ उत्पत्ति pos=n,g=f,c=7,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
अभ्युपायेषु अभ्युपाय pos=n,g=m,c=7,n=p
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
कारणम् कारण pos=n,g=n,c=1,n=s