Original

भीष्म उवाच ।त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् ।यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ ॥ २ ॥

Segmented

भीष्म उवाच त्वे एव एतत् महा-प्राज्ञैः युक्तम् निपुण-दर्शनम् यद् उपायेन सर्व-अर्थतः नित्यम् मृगयसे ऽनघ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
निपुण निपुण pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
नित्यम् नित्यम् pos=i
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s