Original

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।तथा वाक्कायमनसां नियमः कामतोऽन्यथा ॥ १९ ॥

Segmented

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः तथा वाच्-काय-मनसाम् नियमः कामतो ऽन्यथा

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मार्गो मार्ग pos=n,g=m,c=1,n=s
हि हि pos=i
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
विमलः विमल pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तथा तथा pos=i
वाच् वाच् pos=n,comp=y
काय काय pos=n,comp=y
मनसाम् मनस् pos=n,g=n,c=6,n=p
नियमः नियम pos=n,g=m,c=1,n=s
कामतो काम pos=n,g=m,c=5,n=s
ऽन्यथा अन्यथा pos=i