Original

अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ।अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ॥ १८ ॥

Segmented

अमूढ-त्वम् असङ्गि-त्वम् काम-क्रोध-विवर्जनम् अदैन्यम् अनुदीर्ण-त्वम् अनुद्वेगो व्यवस्थितिः

Analysis

Word Lemma Parse
अमूढ अमूढ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
असङ्गि असङ्गिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विवर्जनम् विवर्जन pos=n,g=n,c=1,n=s
अदैन्यम् अदैन्य pos=n,g=n,c=1,n=s
अनुदीर्ण अनुदीर्ण pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अनुद्वेगो अनुद्वेग pos=n,g=m,c=1,n=s
व्यवस्थितिः व्यवस्थिति pos=n,g=f,c=1,n=s