Original

एतैर्विवर्धते तेजः पाप्मानमपहन्ति च ।सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ॥ १६ ॥

Segmented

एतैः विवर्धते तेजः पाप्मानम् अपहन्ति च सिध्यन्ति च अस्य संकल्पा विज्ञानम् च प्रवर्तते

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
तेजः तेजस् pos=n,g=n,c=1,n=s
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
अपहन्ति अपहन् pos=v,p=3,n=s,l=lat
pos=i
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संकल्पा संकल्प pos=n,g=m,c=1,n=p
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat