Original

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ॥ १५ ॥

Segmented

ध्यानम् अध्ययनम् दानम् सत्यम् ह्रीः आर्जवम् क्षमा शौचम् आहारतः शुद्धिः इन्द्रियाणाम् च संयमः

Analysis

Word Lemma Parse
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
आहारतः आहार pos=n,g=m,c=5,n=s
शुद्धिः शुद्धि pos=n,g=f,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
संयमः संयम pos=n,g=m,c=1,n=s