Original

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।परित्यज्य निषेवेत तथेमान्योगसाधनान् ॥ १४ ॥

Segmented

कामम् क्रोधम् च लोभम् च भयम् स्वप्नम् च पञ्चमम् परित्यज्य निषेवेत तथा इमान् योग-साधनान्

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
भयम् भय pos=n,g=n,c=2,n=s
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
निषेवेत निषेव् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
योग योग pos=n,comp=y
साधनान् साधन pos=a,g=m,c=2,n=p