Original

तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ।योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ १३ ॥

Segmented

तद् एतद् उपशान्तेन बोद्धव्यम् शुचि-कर्मना योग-दोषान् समुच्छिद्य पञ्च यान् कवयो विदुः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उपशान्तेन उपशम् pos=va,g=m,c=3,n=s,f=part
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
शुचि शुचि pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
योग योग pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
समुच्छिद्य समुच्छिद् pos=vi
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit