Original

यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ।ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ॥ १२ ॥

Segmented

यच्छेद् वाच्-मनसी बुद्ध्या ताम् यच्छेत् ज्ञानचक्षुस् ज्ञानम् आत्मा महान् यच्छेत् तम् यच्छेत् शान्तिः आत्मनः

Analysis

Word Lemma Parse
यच्छेद् यम् pos=v,p=3,n=s,l=vidhilin
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=2,n=d
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
यच्छेत् यम् pos=v,p=3,n=s,l=vidhilin
ज्ञानचक्षुस् ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
यच्छेत् यम् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
यच्छेत् यम् pos=v,p=3,n=s,l=vidhilin
शान्तिः शान्ति pos=n,g=f,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s