Original

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ।मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् ॥ ११ ॥

Segmented

उत्थानेन जयेत् तन्द्रीम् वितर्कम् निश्चयात् जयेत् मौनेन बहु-भाष्यम् च शौर्येण च भयम् जयेत्

Analysis

Word Lemma Parse
उत्थानेन उत्थान pos=n,g=n,c=3,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
तन्द्रीम् तन्द्रा pos=n,g=f,c=2,n=s
वितर्कम् वितर्क pos=n,g=m,c=2,n=s
निश्चयात् निश्चय pos=n,g=m,c=5,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
मौनेन मौन pos=n,g=n,c=3,n=s
बहु बहु pos=a,comp=y
भाष्यम् भाष्य pos=n,g=n,c=2,n=s
pos=i
शौर्येण शौर्य pos=n,g=n,c=3,n=s
pos=i
भयम् भय pos=n,g=n,c=2,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin