Original

अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥ १० ॥

Segmented

अनित्य-त्वेन च स्नेहम् क्षुधम् योगेन पण्डितः कारुण्येन आत्मनः मानम् तृष्णाम् च परितोषतः

Analysis

Word Lemma Parse
अनित्य अनित्य pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
क्षुधम् क्षुध् pos=n,g=f,c=2,n=s
योगेन योग pos=n,g=m,c=3,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s
कारुण्येन कारुण्य pos=n,g=n,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मानम् मान pos=n,g=m,c=2,n=s
तृष्णाम् तृष्णा pos=n,g=f,c=2,n=s
pos=i
परितोषतः परितोष pos=n,g=m,c=5,n=s