Original

युधिष्ठिर उवाच ।मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ॥ १ ॥

Segmented

युधिष्ठिर उवाच मोक्षः पितामहेन उक्तवान् उपायतः न अनुपायतः तम् उपायम् यथान्यायम् श्रोतुम् इच्छामि भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
पितामहेन पितामह pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
उपायतः उपाय pos=n,g=m,c=5,n=s
pos=i
अनुपायतः अनुपाय pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s