Original

उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम् ।अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥ ९ ॥

Segmented

उत्तरम् न्याय-सम्बद्धम् ब्रवीति विधि-योजितम् अधर्मः त्रिविधः तस्य वर्धते राग-मोह-जः

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
न्याय न्याय pos=n,comp=y
सम्बद्धम् सम्बन्ध् pos=va,g=n,c=2,n=s,f=part
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
विधि विधि pos=n,comp=y
योजितम् योजय् pos=va,g=n,c=2,n=s,f=part
अधर्मः अधर्म pos=n,g=m,c=1,n=s
त्रिविधः त्रिविध pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
राग राग pos=n,comp=y
मोह मोह pos=n,comp=y
जः pos=a,g=m,c=1,n=s