Original

व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते ।व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन ॥ ७ ॥

Segmented

व्याजेन चरतो धर्मम् अर्थ-व्याजः ऽपि रोचते व्याजेन सिध्यमानेषु धनेषु कुरु-नन्दन

Analysis

Word Lemma Parse
व्याजेन व्याज pos=n,g=m,c=3,n=s
चरतो चर् pos=va,g=m,c=6,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
व्याजः व्याज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
व्याजेन व्याज pos=n,g=m,c=3,n=s
सिध्यमानेषु सिध् pos=va,g=n,c=7,n=p,f=part
धनेषु धन pos=n,g=n,c=7,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s