Original

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च ।न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ ६ ॥

Segmented

लोभ-मोह-अभिभूतस्य राग-द्वेष-अन्वितस्य च न धर्मे जायते बुद्धिः व्याजाद् धर्मम् करोति च

Analysis

Word Lemma Parse
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
राग राग pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
pos=i
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
व्याजाद् व्याज pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
pos=i