Original

ततस्तदर्थं यतते कर्म चारभते पुनः ।इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥ ४ ॥

Segmented

ततस् तद्-अर्थम् यतते कर्म च आरभते पुनः इष्टानाम् रूप-गन्धानाम् अभ्यासम् च चिकीर्षति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यतते यत् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
इष्टानाम् इष् pos=va,g=m,c=6,n=p,f=part
रूप रूप pos=n,comp=y
गन्धानाम् गन्ध pos=n,g=m,c=6,n=p
अभ्यासम् अभ्यास pos=n,g=m,c=2,n=s
pos=i
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat