Original

विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते ।प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ ॥ ३ ॥

Segmented

विज्ञान-अर्थम् हि पञ्चानाम् इच्छा पूर्वम् प्रवर्तते प्राप्य ताञ् जायते कामो द्वेषो वा भरत-ऋषभ

Analysis

Word Lemma Parse
विज्ञान विज्ञान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
इच्छा इच्छा pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
प्राप्य प्राप् pos=vi
ताञ् तद् pos=n,g=m,c=2,n=p
जायते जन् pos=v,p=3,n=s,l=lat
कामो काम pos=n,g=m,c=1,n=s
द्वेषो द्वेष pos=n,g=m,c=1,n=s
वा वा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s