Original

तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर ।धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥ २३ ॥

Segmented

तस्माद् धर्मे प्रवर्तेथाः सर्व-अवस्थम् युधिष्ठिर धर्मे स्थितानाम् कौन्तेय सिद्धिः भवति शाश्वती

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रवर्तेथाः प्रवृत् pos=v,p=2,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वती शाश्वत pos=a,g=f,c=1,n=s