Original

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च ।धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥ २१ ॥

Segmented

शनैः निर्वेदम् आदत्ते पापम् कर्म जहाति च धर्म-आत्मा च एव भवति मोक्षम् च लभते परम्

Analysis

Word Lemma Parse
शनैः शनैस् pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
पापम् पाप pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
जहाति हा pos=v,p=3,n=s,l=lat
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s