Original

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् ।ततो मोक्षाय यतते नानुपायादुपायतः ॥ २० ॥

Segmented

सर्व-त्यागे च यतते दृष्ट्वा लोकम् क्षय-आत्मकम् ततो मोक्षाय यतते न अनुपायतः उपायतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
त्यागे त्याग pos=n,g=m,c=7,n=s
pos=i
यतते यत् pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
क्षय क्षय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
ततो ततस् pos=i
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
यतते यत् pos=v,p=3,n=s,l=lat
pos=i
अनुपायतः अनुपाय pos=n,g=m,c=5,n=s
उपायतः उपाय pos=n,g=m,c=5,n=s