Original

भीष्म उवाच ।विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि ।शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥ २ ॥

Segmented

भीष्म उवाच विदिताः सर्व-धर्माः ते स्थिति-अर्थम् अनुपृच्छसि शृणु मोक्षम् स निर्वेदम् पापम् धर्मम् च मूलतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्थिति स्थिति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat
शृणु श्रु pos=v,p=2,n=s,l=lot
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
मूलतः मूल pos=n,g=n,c=5,n=s