Original

प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति ।विरज्यते तदा कामान्न च धर्मं विमुञ्चति ॥ १९ ॥

Segmented

प्रज्ञा-चक्षुः यदा कामे दोषम् एव अनुपश्यति विरज्यते तदा कामात् न च धर्मम् विमुञ्चति

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
यदा यदा pos=i
कामे काम pos=n,g=m,c=7,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
विरज्यते विरञ्ज् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
कामात् काम pos=n,g=m,c=5,n=s
pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat