Original

स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर ।अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ १८ ॥

Segmented

स धर्मस्य फलम् लब्ध्वा न तृप्यति युधिष्ठिर अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
pos=i
तृप्यति तृप् pos=v,p=3,n=s,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अतृप्यमाणो अतृप्यमाण pos=a,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s