Original

शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत ।प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ॥ १७ ॥

Segmented

शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत प्रभु-त्वम् लभते जन्तुः धर्मस्य एतत् फलम् विदुः

Analysis

Word Lemma Parse
शब्दे शब्द pos=n,g=m,c=7,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
तथा तथा pos=i
रूपे रूप pos=n,g=n,c=7,n=s
रसे रस pos=n,g=m,c=7,n=s
गन्धे गन्ध pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रभु प्रभु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit