Original

धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् ।स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ॥ १६ ॥

Segmented

धर्म-आत्मा भवति हि एवम् मित्रम् च लभते शुभम् स मित्र-धन-लाभात् तु प्रेत्य च इह च नन्दति

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
एवम् एवम् pos=i
मित्रम् मित्र pos=n,g=n,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
शुभम् शुभ pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
धन धन pos=n,comp=y
लाभात् लाभ pos=n,g=m,c=5,n=s
तु तु pos=i
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
नन्दति नन्द् pos=v,p=3,n=s,l=lat