Original

सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः ।तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥ १५ ॥

Segmented

सो ऽथ धर्माद् अवाप्तेषु धनेषु कुरुते मनः तस्य एव सिञ्चते मूलम् गुणान् पश्यति यत्र वै

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अवाप्तेषु अवाप् pos=va,g=n,c=7,n=p,f=part
धनेषु धन pos=n,g=n,c=7,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सिञ्चते सिच् pos=v,p=3,n=s,l=lat
मूलम् मूल pos=n,g=n,c=2,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
वै वै pos=i