Original

तस्य साधुसमाचारादभ्यासाच्चैव वर्धते ।प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति ॥ १४ ॥

Segmented

तस्य साधु-समाचारात् अभ्यासात् च एव वर्धते प्रज्ञा धर्मे च रमते धर्मम् च एव उपजीवति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
साधु साधु pos=a,comp=y
समाचारात् समाचार pos=n,g=m,c=5,n=s
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
रमते रम् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat