Original

य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ।कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते ॥ १३ ॥

Segmented

य एतान् प्रज्ञया दोषान् पूर्वम् एव अनुपश्यति कुशलः सुख-दुःखानाम् साधून् च अपि उपसेवते

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
कुशलः कुशल pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
साधून् साधु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat