Original

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु ।यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥ १२ ॥

Segmented

एवम् भवति पाप-आत्मा धर्म-आत्मानम् तु मे शृणु यथा कुशल-धर्मा स कुशलम् प्रतिपद्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यथा यथा pos=i
कुशल कुशल pos=a,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat