Original

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ।स नेह सुखमाप्नोति कुत एव परत्र वै ॥ ११ ॥

Segmented

एक-शीलाः च मित्र-त्वम् भजन्ते पाप-कर्मिणः स न इह सुखम् आप्नोति कुत एव परत्र वै

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
मित्र मित्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
पाप पाप pos=n,comp=y
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
कुत कुतस् pos=i
एव एव pos=i
परत्र परत्र pos=i
वै वै pos=i