Original

पापं चिन्तयते चैव प्रब्रवीति करोति च ।तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥ १० ॥

Segmented

पापम् चिन्तयते च एव प्रब्रवीति करोति च तस्य अधर्म-प्रवृत्तस्य दोषान् पश्यन्ति साधवः

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
चिन्तयते चिन्तय् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
प्रब्रवीति प्रब्रू pos=v,p=3,n=s,l=lat
करोति कृ pos=v,p=3,n=s,l=lat
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अधर्म अधर्म pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
दोषान् दोष pos=n,g=m,c=2,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p