Original

युधिष्ठिर उवाच ।कथं भवति पापात्मा कथं धर्मं करोति वा ।केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् भवति पाप-आत्मा कथम् धर्मम् करोति वा केन निर्वेदम् आदत्ते मोक्षम् वा केन गच्छति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
वा वा pos=i
केन केन pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
वा वा pos=i
केन केन pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat