Original

यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः ।मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ॥ ९ ॥

Segmented

यदि मन्त्र-अङ्ग-हीनः ऽयम् यज्ञो भवति वैकृतः माम् भोः प्रक्षिप होत्रे त्वम् गच्छ स्वर्गम् अतन्द्रितः

Analysis

Word Lemma Parse
यदि यदि pos=i
मन्त्र मन्त्र pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वैकृतः वैकृत pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
भोः भोः pos=i
प्रक्षिप प्रक्षिप् pos=v,p=2,n=s,l=lot
होत्रे होत्र pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s