Original

शुक्रस्य पुनराजातिरपध्यानादधर्मवित् ।तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः ।वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम् ॥ ८ ॥

Segmented

शुक्रस्य पुनः आजातिः अपध्यानाद् अधर्म-विद् तस्मिन् वने समीप-स्थः मृगो ऽभूत् सहचारिकः वचोभिः अब्रवीत् सत्यम् त्वया दुष्कृतकम् कृतम्

Analysis

Word Lemma Parse
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
आजातिः आजाति pos=n,g=f,c=1,n=s
अपध्यानाद् अपध्यान pos=n,g=n,c=5,n=s
अधर्म अधर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
समीप समीप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सहचारिकः सहचारिक pos=a,g=m,c=1,n=s
वचोभिः वचस् pos=n,g=n,c=3,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सत्यम् सत्य pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दुष्कृतकम् दुष्कृतक pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part