Original

मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम् ।अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः ॥ ७ ॥

Segmented

मयूर-जीर्ण-पर्णानाम् वस्त्रम् तस्याः च पर्णिनाम् अकामायाः कृतम् तत्र यज्ञे होत्र-अनुमार्गात्

Analysis

Word Lemma Parse
मयूर मयूर pos=n,comp=y
जीर्ण जृ pos=va,comp=y,f=part
पर्णानाम् पर्ण pos=n,g=m,c=6,n=p
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
पर्णिनाम् पर्णिन् pos=n,g=m,c=6,n=p
अकामायाः अकाम pos=a,g=f,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
होत्र होत्र pos=n,comp=y
अनुमार्गात् अनुमार्ग pos=n,g=m,c=5,n=s