Original

तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी ।यज्ञपत्नीत्वमानीता सत्येनानुविधीयते ।सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी ॥ ६ ॥

Segmented

तस्य भार्या व्रत-कृशा शुचिः पुष्कर-चारिणी यज्ञपत्नी-त्वम् आनीता सत्येन अनुविधीयते सा तु शाप-परित्रस्ता न स्वभाव-अनुवर्तिनी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
व्रत व्रत pos=n,comp=y
कृशा कृश pos=a,g=f,c=1,n=s
शुचिः शुचि pos=a,g=f,c=1,n=s
पुष्कर पुष्कर pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
यज्ञपत्नी यज्ञपत्नी pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आनीता आनी pos=va,g=f,c=1,n=s,f=part
सत्येन सत्य pos=n,g=n,c=3,n=s
अनुविधीयते अनुविधा pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
शाप शाप pos=n,comp=y
परित्रस्ता परित्रस् pos=va,g=f,c=1,n=s,f=part
pos=i
स्वभाव स्वभाव pos=n,comp=y
अनुवर्तिनी अनुवर्तिन् pos=a,g=f,c=1,n=s