Original

उपगम्य वने पृथ्वीं सर्वभूतविहिंसया ।अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परंतप ॥ ५ ॥

Segmented

उपगम्य वने पृथ्वीम् सर्व-भूत-विहिंसया अपि मूल-फलैः इज्यो यज्ञः स्वर्ग्यः परंतप

Analysis

Word Lemma Parse
उपगम्य उपगम् pos=vi
वने वन pos=n,g=n,c=7,n=s
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
विहिंसया विहिंसा pos=n,g=f,c=3,n=s
अपि अपि pos=i
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
इज्यो यज् pos=va,g=m,c=1,n=s,f=krtya
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
स्वर्ग्यः स्वर्ग्य pos=a,g=m,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s