Original

श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला ।तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ॥ ४ ॥

Segmented

श्यामाकम् अशनम् तत्र सूर्य-पत्नी सुवर्चला तिक्तम् च विरसम् शाकम् तपसा स्वादु-ताम् गतम्

Analysis

Word Lemma Parse
श्यामाकम् श्यामाक pos=n,g=m,c=2,n=s
अशनम् असन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
सूर्य सूर्य pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
सुवर्चला सुवर्चला pos=n,g=f,c=1,n=s
तिक्तम् तिक्त pos=a,g=n,c=1,n=s
pos=i
विरसम् विरस pos=a,g=n,c=1,n=s
शाकम् शाक pos=n,g=n,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
स्वादु स्वादु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part