Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् ।उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि नारदेन अनुकीर्तितम् उञ्छ-वृत्ति पुरावृत्तम् यज्ञ-अर्थे ब्राह्मणस्य ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
नारदेन नारद pos=n,g=m,c=3,n=s
अनुकीर्तितम् अनुकीर्तय् pos=va,g=n,c=2,n=s,f=part
उञ्छ उञ्छ pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i