Original

तस्य तेन तु भावेन मृगहिंसात्मनस्तदा ।तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ॥ १७ ॥

Segmented

तस्य तेन तु भावेन मृग-हिंसा-आत्मनः तदा तपो महत् समुच्छिन्नम् तस्मात् हिंसा न यज्ञिया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
तु तु pos=i
भावेन भाव pos=n,g=m,c=3,n=s
मृग मृग pos=n,comp=y
हिंसा हिंसा pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तदा तदा pos=i
तपो तपस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
समुच्छिन्नम् समुच्छिद् pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
हिंसा हिंसा pos=n,g=f,c=1,n=s
pos=i
यज्ञिया यज्ञिय pos=a,g=f,c=1,n=s