Original

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने ।तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः ॥ १६ ॥

Segmented

स तु धर्मो मृगो भूत्वा बहु-वर्ष-उषितः वने तस्य निष्कृतिम् आधत्त न हि असौ यज्ञ-संविधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निष्कृतिम् निष्कृति pos=n,g=f,c=2,n=s
आधत्त आधा pos=v,p=3,n=s,l=lan
pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
संविधि संविधि pos=n,g=m,c=1,n=s