Original

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत ।साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् ॥ १३ ॥

Segmented

ततः स हरिणो गत्वा पदानि अष्टौ न्यवर्तत साधु हिंसय माम् सत्य हतो यास्यामि सत्-गतिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
हरिणो हरिण pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पदानि पद pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
साधु साधु pos=a,g=n,c=2,n=s
हिंसय हिंसय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
सत्य सत्य pos=a,g=m,c=8,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यास्यामि या pos=v,p=1,n=s,l=lrt
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s